सुदृढीकरण जाल सामग्री गणक
Y - सुदृढीकरणजाल चौड़ाई।
X - सुदृढीकरणजालदीर्घता।
DY - क्षैतिजशलाकानां सुदृढीकरणस्य व्यासः ।
DX - ऊर्ध्वाधरदण्डानां सुदृढीकरणस्य व्यासः ।
SY - क्षैतिजशलाकानां अन्तरालम् ।
SX - ऊर्ध्वाधरदण्डानां अन्तरालः ।
ऑनलाइन भुगतान विकल्प।
गणकयंत्रेण भवन्तः सुदृढीकरणजालस्य कृते सामग्रीनां परिमाणं गणयितुं शक्नुवन्ति ।
व्यक्तिगतसुदृढीकरणदण्डानां द्रव्यमानं, दीर्घता, संख्या च गण्यन्ते ।
सुदृढीकरणस्य कुलमात्रायाः भारस्य च गणना।
दण्डसंयोजनानां संख्या ।
गणना कथं प्रयोक्तव्या।
आवश्यकजालपरिमाणानि सुदृढीकरणव्यासानि च निर्दिशन्तु ।
Calculate इति बटन् नुदन्तु ।
गणनायाः फलस्वरूपं सुदृढीकरणजालस्य स्थापनार्थं रेखाचित्रं उत्पद्यते ।
रेखाचित्रेषु जालकोशिकानां आकाराः समग्रपरिमाणाः च दृश्यन्ते ।
सुदृढीकरणजालं लम्बवत् क्षैतिजं च सुदृढीकरणदण्डैः युक्तं भवति ।
दण्डाः बन्धनतारस्य अथवा वेल्डिंग् इत्यस्य उपयोगेन खण्डेषु संयोजिताः भवन्ति ।
बृहत्क्षेत्रस्य कंक्रीटसंरचनानां, मार्गपृष्ठानां, तलपट्टिकानां च सुदृढीकरणाय सुदृढीकरणजालस्य उपयोगः भवति ।
जालेन कंक्रीटस्य तन्य-संपीडन-वचना-भारस्य सहनक्षमता वर्धते ।
एतेन प्रबलितकङ्क्रीटसंरचनानां सेवाजीवनं वर्धते ।