
सोपानस्य सामान्यचित्रणम्

चरण टेम्पलेट ड्राइंग

धनुषतारचित्रणम्
अनुशंसाः
द्वारा सुविधासूत्रात् व्यभिचारः 3.8%
वयं सोपानसङ्ख्यां वर्धयितुं अनुशंसयामः अद्यापि प्रचलति 1पर्याप्तं सोपानगहनता
सोपानस्य झुकावस्य सुविधाजनकः कोणः 32.7°
अपेक्षाकृतं आरामदायकं सोपानम्
प्रारम्भिक दत्तांश
सीढ्याः ऊर्ध्वता 2500 मि.मी
योजनायां सोपानस्य दीर्घता 2300 मि.मी
मञ्च चौड़ाई 800 मि.मी
पदानां संख्या 13
घूर्णनपदम् 5
घूर्णनात् अधः पदानां संख्या 3
सोपान मोटाई 50 मि.मी
लीज सोपान 50 मि.मी
सोपानस्य तारः
ऊर्ध्वधनुषस्य अग्रभागस्य दीर्घता 1782 मि.मी
उपरि तारः पूर्णदीर्घता 2142 मि.मी
अधः धनुर्तारस्य अग्रभागस्य दीर्घता 1425 मि.मी
अधः धनुर्तारस्य दीर्घता पूर्णा भवति 1785 मि.मी
धनुषस्य स्थूलता 231 मि.मी
सोपानस्य अधः छिन्नयोः मध्ये धनुर्तारस्य उपरि यत् दूरम् अस्ति 356 मि.मी
सीढी कोण 32.7° तलस्तरात्
चरणाकाराः
सोपानगहनता 350 मि.मी
Step Height 192 मि.मी
राइजर ऊर्ध्वता 142 मि.मी
© 180 डिग्री घुमावदारसोपानस्य गणना सोपानसहितम्